वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣡ होता꣢꣯ जा꣣तो꣢ म꣣हा꣡न्न꣢भो꣣वि꣢न्नृ꣣ष꣡द्मा꣢ सीदद꣣पां꣡ वि꣢व꣣र्ते꣢ । द꣢ध꣣द्यो꣢ धा꣣यी꣢ सु꣣ते꣡ वया꣢꣯ꣳसि य꣣न्ता꣡ वसू꣢꣯नि विध꣣ते꣡ त꣢नू꣣पाः꣢ ॥७७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र होता जातो महान्नभोविन्नृषद्मा सीददपां विवर्ते । दधद्यो धायी सुते वयाꣳसि यन्ता वसूनि विधते तनूपाः ॥७७॥

मन्त्र उच्चारण
पद पाठ

प्र꣢ । हो꣡ता꣢꣯ । जा꣣तः꣢ । म꣣हा꣢न् । न꣣भोवि꣢त् । न꣣भः । वि꣢त् । नृ꣣ष꣡द्मा꣢ । नृ꣣ । स꣡द्मा꣢꣯ । सी꣣दत् । अपा꣢म् । वि꣣वर्ते꣢ । वि꣣ । वर्त्ते꣢ । द꣡ध꣢꣯त् । यः । धा꣣यी꣢ । सु꣣ते꣢ । व꣡याँ꣢꣯सि । य꣣न्ता꣢ । व꣡सू꣢꣯नि । वि꣣धते꣢ । त꣣नूपाः꣢ । त꣣नू । पाः꣢ ॥७७॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 77 | (कौथोम) 1 » 2 » 3 » 5 | (रानायाणीय) 1 » 8 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा कैसा है, यह वर्णित है।

पदार्थान्वयभाषाः -

(महान्) महान्, (नभोवित्) द्युलोक, सूर्य तथा अन्तरिक्ष में विद्यमान परमात्मा-रूप अग्नि (होता) हमारे लिए सब सुखों का दाता (प्र जातः) हुआ है। (नृषद्मा) मनुष्यों के अन्दर निवास करनेवाला वह (अपाम्) नदियों के (विवर्ते) भँवर में भी (सीदत्) स्थित है। (धायी) जगत् को धारण करनेवाला (यः) जो परमात्मा-रूप अग्नि (सुते) उत्पन्न जगत् में (वयांसि) भोग्य पदार्थों को स्थापित करता है, (वसूनि) नक्षत्र, ग्रह, उपग्रह आदि लोकलोकान्तरों को (यन्ता) नियम में रखनेवाला वही (विधते) पूजा करनेवाले मनुष्य के लिए (तनूपाः) स्थूल, सूक्ष्म और कारण शरीरों का रक्षक होता है ॥५॥ इस मन्त्र में नभ में विद्यमान होता हुआ भी मनुष्यों में विद्यमान है, मनुष्यों में विद्यमान होता हुआ भी नदियों के भँवर में विद्यमान है—इस प्रकार विरोधालङ्कार ध्वनित हो रहा है। परमेश्वराग्नि के सर्वव्यापी होने से विरोध का परिहार हो जाता है ॥५॥

भावार्थभाषाः -

परमेश्वर गगन में भी, पृथिवी में भी, मनुष्यों में भी, पशु-पक्षी आदिकों में भी, बादलों में भी, सूर्यकिरणों में भी, पर्वतों में भी, नदियों के प्रवाहों में भी, नक्षत्रों में भी, ग्रहोपग्रहों में भी—सभी जगह विद्यमान होता हुआ विश्व का संचालन कर रहा है ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मा कीदृशोऽस्तीति वर्ण्यते।

पदार्थान्वयभाषाः -

(महान्) महिमोपेतः, (नभोवित्) नभसि दिवि सूर्येऽन्तरिक्षे वा विद्यते यः सः परमात्माग्निः। नभः इति दिवः सूर्यस्य च साधारणनामसु पठितम्। निघं० १।४। (नभः) आदित्यो भवति इति निरुक्तम्। २।१४। अन्तरिक्षं वै नभांसि। तै० सं० ३।८।१८।१। (होता) अस्मभ्यं सर्वेषां सुखानां दाता (प्रजातः) सञ्जातोऽस्ति। (नृषद्मा२) नृषु मनुष्येषु सद्म गृहं यस्य सः, मनुष्येषु कृतनिवासः असौ (अपाम्३) नदीनाम् (विवर्ते) आवर्तेऽपि (सीदत्) निषीदति। षद्लृ धातोश्छन्दसि लडर्थे लङ्, अडागमाभावः। (धायी) जगद्धारणकर्ता (यः) परमात्माग्निः (सुते) उत्पन्ने जगति (वयांसि४) भोग्यपदार्थान्। वयः इत्यन्ननाम। निघं० २।७। (दधत्) दधाति। दध धारणे भ्वादिः, लेटि रूपम्। (वसूनि) नक्षत्रग्रहोपग्रहादीनि लोकलोकान्तराणि (यन्ता) नियमे प्रवर्तयिता स एव (विधते५) परिचरते जनाय। विधतिः परिचर्याकर्मा। निघं० ३।५। ततः शतरि चतुर्थ्येकवचने रूपम्। (तनूपाः) स्थूलसूक्ष्मकारणशरीराणां रक्षको भवति ॥५॥ अत्र नभोवित् अपि नृषद्मा, नृषद्मा अपि अपां विवर्ते स्थितः इति विरोधालङ्कारो ध्वन्यते। परमेश्वराग्नेः सर्वव्यापित्वाद् विरोधपरिहारः ॥५॥

भावार्थभाषाः -

परमेश्वरो नभस्यपि पृथिव्यामपि, मनुष्येष्वपि पशुपक्ष्यादिष्वपि, मेघेष्वपि सूर्यकिरणेष्वपि पर्वतेष्वपि सरितां प्रवाहेष्वपि नक्षत्रेष्वपि ग्रहोपग्रहेष्वपि सर्वत्रैव विद्यमानः सन् विश्वं सञ्चालयति ॥५॥

टिप्पणी: १. ऋ० १०।४६।१ नृषद्मा इत्यत्र नृषद्वा इति, तृतीये पादे च दधिर्यो धायि स ते वयांसि इति पाठः। २. नृषद्मा नृषु सीदन्, सदेर्मनिन्, नित्स्वरः—इति सा०। ३. आपो यत्र विविधं वर्तन्ते सोऽपां विवर्तः अन्तरिक्षलोकः, तस्मिन्नित्यर्थः—इति वि०। ४. वयांसि अन्नानि वसूनि धनानि च। षष्ठ्यर्थे द्वितीयाव्यत्ययः। वयसां वसूनां च यन्ता भवति—इति भ०। ५. विवरणकृद्भरतस्वामिनोर्मते तु विधते इति तिङन्तं पदम्। विधते परिचरति—इति वि०। विधते धत्ताम्, पञ्चमलकारान्तं, लेटोऽडाटौ।’ पा० ३।४।९४ इति अट्—इति भ०, तत्तु चिन्त्यं, स्वरविरोधात्। विधते परिचरते ते तुभ्यम्—इति सा०।